क्षेणक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्षेणकः
क्षेणकौ
क्षेणकाः
ସମ୍ବୋଧନ
क्षेणक
क्षेणकौ
क्षेणकाः
ଦ୍ୱିତୀୟା
क्षेणकम्
क्षेणकौ
क्षेणकान्
ତୃତୀୟା
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
ଚତୁର୍ଥୀ
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
ପଞ୍ଚମୀ
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
ଷଷ୍ଠୀ
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
ସପ୍ତମୀ
क्षेणके
क्षेणकयोः
क्षेणकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्षेणकः
क्षेणकौ
क्षेणकाः
ସମ୍ବୋଧନ
क्षेणक
क्षेणकौ
क्षेणकाः
ଦ୍ୱିତୀୟା
क्षेणकम्
क्षेणकौ
क्षेणकान्
ତୃତୀୟା
क्षेणकेन
क्षेणकाभ्याम्
क्षेणकैः
ଚତୁର୍ଥୀ
क्षेणकाय
क्षेणकाभ्याम्
क्षेणकेभ्यः
ପଞ୍ଚମୀ
क्षेणकात् / क्षेणकाद्
क्षेणकाभ्याम्
क्षेणकेभ्यः
ଷଷ୍ଠୀ
क्षेणकस्य
क्षेणकयोः
क्षेणकानाम्
ସପ୍ତମୀ
क्षेणके
क्षेणकयोः
क्षेणकेषु


ଅନ୍ୟ