क्षुरित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षुरितः
क्षुरितौ
क्षुरिताः
ಸಂಬೋಧನ
क्षुरित
क्षुरितौ
क्षुरिताः
ದ್ವಿತೀಯಾ
क्षुरितम्
क्षुरितौ
क्षुरितान्
ತೃತೀಯಾ
क्षुरितेन
क्षुरिताभ्याम्
क्षुरितैः
ಚತುರ್ಥೀ
क्षुरिताय
क्षुरिताभ्याम्
क्षुरितेभ्यः
ಪಂಚಮೀ
क्षुरितात् / क्षुरिताद्
क्षुरिताभ्याम्
क्षुरितेभ्यः
ಷಷ್ಠೀ
क्षुरितस्य
क्षुरितयोः
क्षुरितानाम्
ಸಪ್ತಮೀ
क्षुरिते
क्षुरितयोः
क्षुरितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षुरितः
क्षुरितौ
क्षुरिताः
ಸಂಬೋಧನ
क्षुरित
क्षुरितौ
क्षुरिताः
ದ್ವಿತೀಯಾ
क्षुरितम्
क्षुरितौ
क्षुरितान्
ತೃತೀಯಾ
क्षुरितेन
क्षुरिताभ्याम्
क्षुरितैः
ಚತುರ್ಥೀ
क्षुरिताय
क्षुरिताभ्याम्
क्षुरितेभ्यः
ಪಂಚಮೀ
क्षुरितात् / क्षुरिताद्
क्षुरिताभ्याम्
क्षुरितेभ्यः
ಷಷ್ಠೀ
क्षुरितस्य
क्षुरितयोः
क्षुरितानाम्
ಸಪ್ತಮೀ
क्षुरिते
क्षुरितयोः
क्षुरितेषु


ಇತರರು