क्षुद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षुदः
क्षुदौ
क्षुदाः
ಸಂಬೋಧನ
क्षुद
क्षुदौ
क्षुदाः
ದ್ವಿತೀಯಾ
क्षुदम्
क्षुदौ
क्षुदान्
ತೃತೀಯಾ
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
ಚತುರ್ಥೀ
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
ಪಂಚಮೀ
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ಷಷ್ಠೀ
क्षुदस्य
क्षुदयोः
क्षुदानाम्
ಸಪ್ತಮೀ
क्षुदे
क्षुदयोः
क्षुदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षुदः
क्षुदौ
क्षुदाः
ಸಂಬೋಧನ
क्षुद
क्षुदौ
क्षुदाः
ದ್ವಿತೀಯಾ
क्षुदम्
क्षुदौ
क्षुदान्
ತೃತೀಯಾ
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
ಚತುರ್ಥೀ
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
ಪಂಚಮೀ
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ಷಷ್ಠೀ
क्षुदस्य
क्षुदयोः
क्षुदानाम्
ಸಪ್ತಮೀ
क्षुदे
क्षुदयोः
क्षुदेषु


ಇತರರು