क्षुद ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्षुदः
क्षुदौ
क्षुदाः
ସମ୍ବୋଧନ
क्षुद
क्षुदौ
क्षुदाः
ଦ୍ୱିତୀୟା
क्षुदम्
क्षुदौ
क्षुदान्
ତୃତୀୟା
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
ଚତୁର୍ଥୀ
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
ପଞ୍ଚମୀ
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ଷଷ୍ଠୀ
क्षुदस्य
क्षुदयोः
क्षुदानाम्
ସପ୍ତମୀ
क्षुदे
क्षुदयोः
क्षुदेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्षुदः
क्षुदौ
क्षुदाः
ସମ୍ବୋଧନ
क्षुद
क्षुदौ
क्षुदाः
ଦ୍ୱିତୀୟା
क्षुदम्
क्षुदौ
क्षुदान्
ତୃତୀୟା
क्षुदेन
क्षुदाभ्याम्
क्षुदैः
ଚତୁର୍ଥୀ
क्षुदाय
क्षुदाभ्याम्
क्षुदेभ्यः
ପଞ୍ଚମୀ
क्षुदात् / क्षुदाद्
क्षुदाभ्याम्
क्षुदेभ्यः
ଷଷ୍ଠୀ
क्षुदस्य
क्षुदयोः
क्षुदानाम्
ସପ୍ତମୀ
क्षुदे
क्षुदयोः
क्षुदेषु


ଅନ୍ୟ