क्षीवित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षीवितः
क्षीवितौ
क्षीविताः
ಸಂಬೋಧನ
क्षीवित
क्षीवितौ
क्षीविताः
ದ್ವಿತೀಯಾ
क्षीवितम्
क्षीवितौ
क्षीवितान्
ತೃತೀಯಾ
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
ಚತುರ್ಥೀ
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
ಪಂಚಮೀ
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
ಷಷ್ಠೀ
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
ಸಪ್ತಮೀ
क्षीविते
क्षीवितयोः
क्षीवितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षीवितः
क्षीवितौ
क्षीविताः
ಸಂಬೋಧನ
क्षीवित
क्षीवितौ
क्षीविताः
ದ್ವಿತೀಯಾ
क्षीवितम्
क्षीवितौ
क्षीवितान्
ತೃತೀಯಾ
क्षीवितेन
क्षीविताभ्याम्
क्षीवितैः
ಚತುರ್ಥೀ
क्षीविताय
क्षीविताभ्याम्
क्षीवितेभ्यः
ಪಂಚಮೀ
क्षीवितात् / क्षीविताद्
क्षीविताभ्याम्
क्षीवितेभ्यः
ಷಷ್ಠೀ
क्षीवितस्य
क्षीवितयोः
क्षीवितानाम्
ಸಪ್ತಮೀ
क्षीविते
क्षीवितयोः
क्षीवितेषु


ಇತರರು