क्षीरह्रद ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
ಸಂಬೋಧನ
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
ದ್ವಿತೀಯಾ
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
ತೃತೀಯಾ
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
ಚತುರ್ಥೀ
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
ಪಂಚಮೀ
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
ಷಷ್ಠೀ
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
ಸಪ್ತಮೀ
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षीरह्रदः
क्षीरह्रदौ
क्षीरह्रदाः
ಸಂಬೋಧನ
क्षीरह्रद
क्षीरह्रदौ
क्षीरह्रदाः
ದ್ವಿತೀಯಾ
क्षीरह्रदम्
क्षीरह्रदौ
क्षीरह्रदान्
ತೃತೀಯಾ
क्षीरह्रदेन
क्षीरह्रदाभ्याम्
क्षीरह्रदैः
ಚತುರ್ಥೀ
क्षीरह्रदाय
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
ಪಂಚಮೀ
क्षीरह्रदात् / क्षीरह्रदाद्
क्षीरह्रदाभ्याम्
क्षीरह्रदेभ्यः
ಷಷ್ಠೀ
क्षीरह्रदस्य
क्षीरह्रदयोः
क्षीरह्रदानाम्
ಸಪ್ತಮೀ
क्षीरह्रदे
क्षीरह्रदयोः
क्षीरह्रदेषु