क्षीर ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षीरम्
क्षीरे
क्षीराणि
ಸಂಬೋಧನ
क्षीर
क्षीरे
क्षीराणि
ದ್ವಿತೀಯಾ
क्षीरम्
क्षीरे
क्षीराणि
ತೃತೀಯಾ
क्षीरेण
क्षीराभ्याम्
क्षीरैः
ಚತುರ್ಥೀ
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
ಪಂಚಮೀ
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
ಷಷ್ಠೀ
क्षीरस्य
क्षीरयोः
क्षीराणाम्
ಸಪ್ತಮೀ
क्षीरे
क्षीरयोः
क्षीरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षीरम्
क्षीरे
क्षीराणि
ಸಂಬೋಧನ
क्षीर
क्षीरे
क्षीराणि
ದ್ವಿತೀಯಾ
क्षीरम्
क्षीरे
क्षीराणि
ತೃತೀಯಾ
क्षीरेण
क्षीराभ्याम्
क्षीरैः
ಚತುರ್ಥೀ
क्षीराय
क्षीराभ्याम्
क्षीरेभ्यः
ಪಂಚಮೀ
क्षीरात् / क्षीराद्
क्षीराभ्याम्
क्षीरेभ्यः
ಷಷ್ಠೀ
क्षीरस्य
क्षीरयोः
क्षीराणाम्
ಸಪ್ತಮೀ
क्षीरे
क्षीरयोः
क्षीरेषु