क्षीबितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
ಸಂಬೋಧನ
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
ದ್ವಿತೀಯಾ
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
ತೃತೀಯಾ
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
ಚತುರ್ಥೀ
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
ಪಂಚಮೀ
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
ಷಷ್ಠೀ
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
ಸಪ್ತಮೀ
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षीबितव्यः
क्षीबितव्यौ
क्षीबितव्याः
ಸಂಬೋಧನ
क्षीबितव्य
क्षीबितव्यौ
क्षीबितव्याः
ದ್ವಿತೀಯಾ
क्षीबितव्यम्
क्षीबितव्यौ
क्षीबितव्यान्
ತೃತೀಯಾ
क्षीबितव्येन
क्षीबितव्याभ्याम्
क्षीबितव्यैः
ಚತುರ್ಥೀ
क्षीबितव्याय
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
ಪಂಚಮೀ
क्षीबितव्यात् / क्षीबितव्याद्
क्षीबितव्याभ्याम्
क्षीबितव्येभ्यः
ಷಷ್ಠೀ
क्षीबितव्यस्य
क्षीबितव्ययोः
क्षीबितव्यानाम्
ಸಪ್ತಮೀ
क्षीबितव्ये
क्षीबितव्ययोः
क्षीबितव्येषु


ಇತರರು