क्षीण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षीणः
क्षीणौ
क्षीणाः
ಸಂಬೋಧನ
क्षीण
क्षीणौ
क्षीणाः
ದ್ವಿತೀಯಾ
क्षीणम्
क्षीणौ
क्षीणान्
ತೃತೀಯಾ
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
ಚತುರ್ಥೀ
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
ಪಂಚಮೀ
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
ಷಷ್ಠೀ
क्षीणस्य
क्षीणयोः
क्षीणानाम्
ಸಪ್ತಮೀ
क्षीणे
क्षीणयोः
क्षीणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षीणः
क्षीणौ
क्षीणाः
ಸಂಬೋಧನ
क्षीण
क्षीणौ
क्षीणाः
ದ್ವಿತೀಯಾ
क्षीणम्
क्षीणौ
क्षीणान्
ತೃತೀಯಾ
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
ಚತುರ್ಥೀ
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
ಪಂಚಮೀ
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
ಷಷ್ಠೀ
क्षीणस्य
क्षीणयोः
क्षीणानाम्
ಸಪ್ತಮೀ
क्षीणे
क्षीणयोः
क्षीणेषु


ಇತರರು