क्षीण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्षीणः
क्षीणौ
क्षीणाः
संबोधन
क्षीण
क्षीणौ
क्षीणाः
द्वितीया
क्षीणम्
क्षीणौ
क्षीणान्
तृतीया
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
चतुर्थी
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
पंचमी
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
षष्ठी
क्षीणस्य
क्षीणयोः
क्षीणानाम्
सप्तमी
क्षीणे
क्षीणयोः
क्षीणेषु
 
एक
द्वि
अनेक
प्रथमा
क्षीणः
क्षीणौ
क्षीणाः
सम्बोधन
क्षीण
क्षीणौ
क्षीणाः
द्वितीया
क्षीणम्
क्षीणौ
क्षीणान्
तृतीया
क्षीणेन
क्षीणाभ्याम्
क्षीणैः
चतुर्थी
क्षीणाय
क्षीणाभ्याम्
क्षीणेभ्यः
पञ्चमी
क्षीणात् / क्षीणाद्
क्षीणाभ्याम्
क्षीणेभ्यः
षष्ठी
क्षीणस्य
क्षीणयोः
क्षीणानाम्
सप्तमी
क्षीणे
क्षीणयोः
क्षीणेषु


इतर