क्षालित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षालितः
क्षालितौ
क्षालिताः
ಸಂಬೋಧನ
क्षालित
क्षालितौ
क्षालिताः
ದ್ವಿತೀಯಾ
क्षालितम्
क्षालितौ
क्षालितान्
ತೃತೀಯಾ
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
ಚತುರ್ಥೀ
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
ಪಂಚಮೀ
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
ಷಷ್ಠೀ
क्षालितस्य
क्षालितयोः
क्षालितानाम्
ಸಪ್ತಮೀ
क्षालिते
क्षालितयोः
क्षालितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षालितः
क्षालितौ
क्षालिताः
ಸಂಬೋಧನ
क्षालित
क्षालितौ
क्षालिताः
ದ್ವಿತೀಯಾ
क्षालितम्
क्षालितौ
क्षालितान्
ತೃತೀಯಾ
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
ಚತುರ್ಥೀ
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
ಪಂಚಮೀ
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
ಷಷ್ಠೀ
क्षालितस्य
क्षालितयोः
क्षालितानाम्
ಸಪ್ತಮೀ
क्षालिते
क्षालितयोः
क्षालितेषु


ಇತರರು