क्षाय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षायः
क्षायौ
क्षायाः
ಸಂಬೋಧನ
क्षाय
क्षायौ
क्षायाः
ದ್ವಿತೀಯಾ
क्षायम्
क्षायौ
क्षायान्
ತೃತೀಯಾ
क्षायेण
क्षायाभ्याम्
क्षायैः
ಚತುರ್ಥೀ
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
ಪಂಚಮೀ
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
ಷಷ್ಠೀ
क्षायस्य
क्षाययोः
क्षायाणाम्
ಸಪ್ತಮೀ
क्षाये
क्षाययोः
क्षायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षायः
क्षायौ
क्षायाः
ಸಂಬೋಧನ
क्षाय
क्षायौ
क्षायाः
ದ್ವಿತೀಯಾ
क्षायम्
क्षायौ
क्षायान्
ತೃತೀಯಾ
क्षायेण
क्षायाभ्याम्
क्षायैः
ಚತುರ್ಥೀ
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
ಪಂಚಮೀ
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
ಷಷ್ಠೀ
क्षायस्य
क्षाययोः
क्षायाणाम्
ಸಪ್ತಮೀ
क्षाये
क्षाययोः
क्षायेषु


ಇತರರು