क्षातव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षातव्यः
क्षातव्यौ
क्षातव्याः
ಸಂಬೋಧನ
क्षातव्य
क्षातव्यौ
क्षातव्याः
ದ್ವಿತೀಯಾ
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
ತೃತೀಯಾ
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
ಚತುರ್ಥೀ
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
ಪಂಚಮೀ
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ಷಷ್ಠೀ
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
ಸಪ್ತಮೀ
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षातव्यः
क्षातव्यौ
क्षातव्याः
ಸಂಬೋಧನ
क्षातव्य
क्षातव्यौ
क्षातव्याः
ದ್ವಿತೀಯಾ
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
ತೃತೀಯಾ
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
ಚತುರ್ಥೀ
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
ಪಂಚಮೀ
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ಷಷ್ಠೀ
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
ಸಪ್ತಮೀ
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु


ಇತರರು