क्षातव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्षातव्यः
क्षातव्यौ
क्षातव्याः
ସମ୍ବୋଧନ
क्षातव्य
क्षातव्यौ
क्षातव्याः
ଦ୍ୱିତୀୟା
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
ତୃତୀୟା
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
ଚତୁର୍ଥୀ
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
ପଞ୍ଚମୀ
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ଷଷ୍ଠୀ
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
ସପ୍ତମୀ
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्षातव्यः
क्षातव्यौ
क्षातव्याः
ସମ୍ବୋଧନ
क्षातव्य
क्षातव्यौ
क्षातव्याः
ଦ୍ୱିତୀୟା
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
ତୃତୀୟା
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
ଚତୁର୍ଥୀ
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
ପଞ୍ଚମୀ
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ଷଷ୍ଠୀ
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
ସପ୍ତମୀ
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु


ଅନ୍ୟ