क्षयूत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षयूतः
क्षयूतौ
क्षयूताः
ಸಂಬೋಧನ
क्षयूत
क्षयूतौ
क्षयूताः
ದ್ವಿತೀಯಾ
क्षयूतम्
क्षयूतौ
क्षयूतान्
ತೃತೀಯಾ
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
ಚತುರ್ಥೀ
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
ಪಂಚಮೀ
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
ಷಷ್ಠೀ
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
ಸಪ್ತಮೀ
क्षयूते
क्षयूतयोः
क्षयूतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षयूतः
क्षयूतौ
क्षयूताः
ಸಂಬೋಧನ
क्षयूत
क्षयूतौ
क्षयूताः
ದ್ವಿತೀಯಾ
क्षयूतम्
क्षयूतौ
क्षयूतान्
ತೃತೀಯಾ
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
ಚತುರ್ಥೀ
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
ಪಂಚಮೀ
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
ಷಷ್ಠೀ
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
ಸಪ್ತಮೀ
क्षयूते
क्षयूतयोः
क्षयूतेषु


ಇತರರು