क्षम्पयमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षम्पयमाणः
क्षम्पयमाणौ
क्षम्पयमाणाः
ಸಂಬೋಧನ
क्षम्पयमाण
क्षम्पयमाणौ
क्षम्पयमाणाः
ದ್ವಿತೀಯಾ
क्षम्पयमाणम्
क्षम्पयमाणौ
क्षम्पयमाणान्
ತೃತೀಯಾ
क्षम्पयमाणेन
क्षम्पयमाणाभ्याम्
क्षम्पयमाणैः
ಚತುರ್ಥೀ
क्षम्पयमाणाय
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
ಪಂಚಮೀ
क्षम्पयमाणात् / क्षम्पयमाणाद्
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
ಷಷ್ಠೀ
क्षम्पयमाणस्य
क्षम्पयमाणयोः
क्षम्पयमाणानाम्
ಸಪ್ತಮೀ
क्षम्पयमाणे
क्षम्पयमाणयोः
क्षम्पयमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षम्पयमाणः
क्षम्पयमाणौ
क्षम्पयमाणाः
ಸಂಬೋಧನ
क्षम्पयमाण
क्षम्पयमाणौ
क्षम्पयमाणाः
ದ್ವಿತೀಯಾ
क्षम्पयमाणम्
क्षम्पयमाणौ
क्षम्पयमाणान्
ತೃತೀಯಾ
क्षम्पयमाणेन
क्षम्पयमाणाभ्याम्
क्षम्पयमाणैः
ಚತುರ್ಥೀ
क्षम्पयमाणाय
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
ಪಂಚಮೀ
क्षम्पयमाणात् / क्षम्पयमाणाद्
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
ಷಷ್ಠೀ
क्षम्पयमाणस्य
क्षम्पयमाणयोः
क्षम्पयमाणानाम्
ಸಪ್ತಮೀ
क्षम्पयमाणे
क्षम्पयमाणयोः
क्षम्पयमाणेषु


ಇತರರು