क्षम्पयमाण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्षम्पयमाणः
क्षम्पयमाणौ
क्षम्पयमाणाः
संबोधन
क्षम्पयमाण
क्षम्पयमाणौ
क्षम्पयमाणाः
द्वितीया
क्षम्पयमाणम्
क्षम्पयमाणौ
क्षम्पयमाणान्
तृतीया
क्षम्पयमाणेन
क्षम्पयमाणाभ्याम्
क्षम्पयमाणैः
चतुर्थी
क्षम्पयमाणाय
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
पंचमी
क्षम्पयमाणात् / क्षम्पयमाणाद्
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
षष्ठी
क्षम्पयमाणस्य
क्षम्पयमाणयोः
क्षम्पयमाणानाम्
सप्तमी
क्षम्पयमाणे
क्षम्पयमाणयोः
क्षम्पयमाणेषु
 
एक
द्वि
अनेक
प्रथमा
क्षम्पयमाणः
क्षम्पयमाणौ
क्षम्पयमाणाः
सम्बोधन
क्षम्पयमाण
क्षम्पयमाणौ
क्षम्पयमाणाः
द्वितीया
क्षम्पयमाणम्
क्षम्पयमाणौ
क्षम्पयमाणान्
तृतीया
क्षम्पयमाणेन
क्षम्पयमाणाभ्याम्
क्षम्पयमाणैः
चतुर्थी
क्षम्पयमाणाय
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
पञ्चमी
क्षम्पयमाणात् / क्षम्पयमाणाद्
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
षष्ठी
क्षम्पयमाणस्य
क्षम्पयमाणयोः
क्षम्पयमाणानाम्
सप्तमी
क्षम्पयमाणे
क्षम्पयमाणयोः
क्षम्पयमाणेषु


इतर