क्षम्पक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षम्पकः
क्षम्पकौ
क्षम्पकाः
ಸಂಬೋಧನ
क्षम्पक
क्षम्पकौ
क्षम्पकाः
ದ್ವಿತೀಯಾ
क्षम्पकम्
क्षम्पकौ
क्षम्पकान्
ತೃತೀಯಾ
क्षम्पकेण
क्षम्पकाभ्याम्
क्षम्पकैः
ಚತುರ್ಥೀ
क्षम्पकाय
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
ಪಂಚಮೀ
क्षम्पकात् / क्षम्पकाद्
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
ಷಷ್ಠೀ
क्षम्पकस्य
क्षम्पकयोः
क्षम्पकाणाम्
ಸಪ್ತಮೀ
क्षम्पके
क्षम्पकयोः
क्षम्पकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षम्पकः
क्षम्पकौ
क्षम्पकाः
ಸಂಬೋಧನ
क्षम्पक
क्षम्पकौ
क्षम्पकाः
ದ್ವಿತೀಯಾ
क्षम्पकम्
क्षम्पकौ
क्षम्पकान्
ತೃತೀಯಾ
क्षम्पकेण
क्षम्पकाभ्याम्
क्षम्पकैः
ಚತುರ್ಥೀ
क्षम्पकाय
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
ಪಂಚಮೀ
क्षम्पकात् / क्षम्पकाद्
क्षम्पकाभ्याम्
क्षम्पकेभ्यः
ಷಷ್ಠೀ
क्षम्पकस्य
क्षम्पकयोः
क्षम्पकाणाम्
ಸಪ್ತಮೀ
क्षम्पके
क्षम्पकयोः
क्षम्पकेषु


ಇತರರು