क्षपित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षपितः
क्षपितौ
क्षपिताः
ಸಂಬೋಧನ
क्षपित
क्षपितौ
क्षपिताः
ದ್ವಿತೀಯಾ
क्षपितम्
क्षपितौ
क्षपितान्
ತೃತೀಯಾ
क्षपितेन
क्षपिताभ्याम्
क्षपितैः
ಚತುರ್ಥೀ
क्षपिताय
क्षपिताभ्याम्
क्षपितेभ्यः
ಪಂಚಮೀ
क्षपितात् / क्षपिताद्
क्षपिताभ्याम्
क्षपितेभ्यः
ಷಷ್ಠೀ
क्षपितस्य
क्षपितयोः
क्षपितानाम्
ಸಪ್ತಮೀ
क्षपिते
क्षपितयोः
क्षपितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षपितः
क्षपितौ
क्षपिताः
ಸಂಬೋಧನ
क्षपित
क्षपितौ
क्षपिताः
ದ್ವಿತೀಯಾ
क्षपितम्
क्षपितौ
क्षपितान्
ತೃತೀಯಾ
क्षपितेन
क्षपिताभ्याम्
क्षपितैः
ಚತುರ್ಥೀ
क्षपिताय
क्षपिताभ्याम्
क्षपितेभ्यः
ಪಂಚಮೀ
क्षपितात् / क्षपिताद्
क्षपिताभ्याम्
क्षपितेभ्यः
ಷಷ್ಠೀ
क्षपितस्य
क्षपितयोः
क्षपितानाम्
ಸಪ್ತಮೀ
क्षपिते
क्षपितयोः
क्षपितेषु


ಇತರರು