क्षपणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
ದ್ವಿತೀಯಾ
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
ತೃತೀಯಾ
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
ಚತುರ್ಥೀ
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
ಪಂಚಮೀ
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
ಷಷ್ಠೀ
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
ಸಪ್ತಮೀ
क्षपणीये
क्षपणीययोः
क्षपणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
ದ್ವಿತೀಯಾ
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
ತೃತೀಯಾ
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
ಚತುರ್ಥೀ
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
ಪಂಚಮೀ
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
ಷಷ್ಠೀ
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
ಸಪ್ತಮೀ
क्षपणीये
क्षपणीययोः
क्षपणीयेषु


ಇತರರು