क्षप ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षपः
क्षपौ
क्षपाः
ಸಂಬೋಧನ
क्षप
क्षपौ
क्षपाः
ದ್ವಿತೀಯಾ
क्षपम्
क्षपौ
क्षपान्
ತೃತೀಯಾ
क्षपेण
क्षपाभ्याम्
क्षपैः
ಚತುರ್ಥೀ
क्षपाय
क्षपाभ्याम्
क्षपेभ्यः
ಪಂಚಮೀ
क्षपात् / क्षपाद्
क्षपाभ्याम्
क्षपेभ्यः
ಷಷ್ಠೀ
क्षपस्य
क्षपयोः
क्षपाणाम्
ಸಪ್ತಮೀ
क्षपे
क्षपयोः
क्षपेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षपः
क्षपौ
क्षपाः
ಸಂಬೋಧನ
क्षप
क्षपौ
क्षपाः
ದ್ವಿತೀಯಾ
क्षपम्
क्षपौ
क्षपान्
ತೃತೀಯಾ
क्षपेण
क्षपाभ्याम्
क्षपैः
ಚತುರ್ಥೀ
क्षपाय
क्षपाभ्याम्
क्षपेभ्यः
ಪಂಚಮೀ
क्षपात् / क्षपाद्
क्षपाभ्याम्
क्षपेभ्यः
ಷಷ್ಠೀ
क्षपस्य
क्षपयोः
क्षपाणाम्
ಸಪ್ತಮೀ
क्षपे
क्षपयोः
क्षपेषु


ಇತರರು