क्षञ्जितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
ಸಂಬೋಧನ
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
ದ್ವಿತೀಯಾ
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
ತೃತೀಯಾ
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
ಚತುರ್ಥೀ
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
ಪಂಚಮೀ
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
ಷಷ್ಠೀ
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
ಸಪ್ತಮೀ
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
ಸಂಬೋಧನ
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
ದ್ವಿತೀಯಾ
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
ತೃತೀಯಾ
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
ಚತುರ್ಥೀ
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
ಪಂಚಮೀ
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
ಷಷ್ಠೀ
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
ಸಪ್ತಮೀ
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु


ಇತರರು