क्षञ्जयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
ಸಂಬೋಧನ
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
ದ್ವಿತೀಯಾ
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
ತೃತೀಯಾ
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
ಚತುರ್ಥೀ
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ಪಂಚಮೀ
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ಷಷ್ಠೀ
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
ಸಪ್ತಮೀ
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
ಸಂಬೋಧನ
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
ದ್ವಿತೀಯಾ
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
ತೃತೀಯಾ
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
ಚತುರ್ಥೀ
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ಪಂಚಮೀ
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ಷಷ್ಠೀ
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
ಸಪ್ತಮೀ
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु


ಇತರರು