क्षञ्जयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षञ्जयमानः
क्षञ्जयमानौ
क्षञ्जयमानाः
ಸಂಬೋಧನ
क्षञ्जयमान
क्षञ्जयमानौ
क्षञ्जयमानाः
ದ್ವಿತೀಯಾ
क्षञ्जयमानम्
क्षञ्जयमानौ
क्षञ्जयमानान्
ತೃತೀಯಾ
क्षञ्जयमानेन
क्षञ्जयमानाभ्याम्
क्षञ्जयमानैः
ಚತುರ್ಥೀ
क्षञ्जयमानाय
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
ಪಂಚಮೀ
क्षञ्जयमानात् / क्षञ्जयमानाद्
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
ಷಷ್ಠೀ
क्षञ्जयमानस्य
क्षञ्जयमानयोः
क्षञ्जयमानानाम्
ಸಪ್ತಮೀ
क्षञ्जयमाने
क्षञ्जयमानयोः
क्षञ्जयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षञ्जयमानः
क्षञ्जयमानौ
क्षञ्जयमानाः
ಸಂಬೋಧನ
क्षञ्जयमान
क्षञ्जयमानौ
क्षञ्जयमानाः
ದ್ವಿತೀಯಾ
क्षञ्जयमानम्
क्षञ्जयमानौ
क्षञ्जयमानान्
ತೃತೀಯಾ
क्षञ्जयमानेन
क्षञ्जयमानाभ्याम्
क्षञ्जयमानैः
ಚತುರ್ಥೀ
क्षञ्जयमानाय
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
ಪಂಚಮೀ
क्षञ्जयमानात् / क्षञ्जयमानाद्
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
ಷಷ್ಠೀ
क्षञ्जयमानस्य
क्षञ्जयमानयोः
क्षञ्जयमानानाम्
ಸಪ್ತಮೀ
क्षञ्जयमाने
क्षञ्जयमानयोः
क्षञ्जयमानेषु


ಇತರರು