क्षञ्जयमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्षञ्जयमानः
क्षञ्जयमानौ
क्षञ्जयमानाः
संबोधन
क्षञ्जयमान
क्षञ्जयमानौ
क्षञ्जयमानाः
द्वितीया
क्षञ्जयमानम्
क्षञ्जयमानौ
क्षञ्जयमानान्
तृतीया
क्षञ्जयमानेन
क्षञ्जयमानाभ्याम्
क्षञ्जयमानैः
चतुर्थी
क्षञ्जयमानाय
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
पंचमी
क्षञ्जयमानात् / क्षञ्जयमानाद्
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
षष्ठी
क्षञ्जयमानस्य
क्षञ्जयमानयोः
क्षञ्जयमानानाम्
सप्तमी
क्षञ्जयमाने
क्षञ्जयमानयोः
क्षञ्जयमानेषु
 
एक
द्वि
अनेक
प्रथमा
क्षञ्जयमानः
क्षञ्जयमानौ
क्षञ्जयमानाः
सम्बोधन
क्षञ्जयमान
क्षञ्जयमानौ
क्षञ्जयमानाः
द्वितीया
क्षञ्जयमानम्
क्षञ्जयमानौ
क्षञ्जयमानान्
तृतीया
क्षञ्जयमानेन
क्षञ्जयमानाभ्याम्
क्षञ्जयमानैः
चतुर्थी
क्षञ्जयमानाय
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
पञ्चमी
क्षञ्जयमानात् / क्षञ्जयमानाद्
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
षष्ठी
क्षञ्जयमानस्य
क्षञ्जयमानयोः
क्षञ्जयमानानाम्
सप्तमी
क्षञ्जयमाने
क्षञ्जयमानयोः
क्षञ्जयमानेषु


इतर