क्षञ्जमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षञ्जमानः
क्षञ्जमानौ
क्षञ्जमानाः
ಸಂಬೋಧನ
क्षञ्जमान
क्षञ्जमानौ
क्षञ्जमानाः
ದ್ವಿತೀಯಾ
क्षञ्जमानम्
क्षञ्जमानौ
क्षञ्जमानान्
ತೃತೀಯಾ
क्षञ्जमानेन
क्षञ्जमानाभ्याम्
क्षञ्जमानैः
ಚತುರ್ಥೀ
क्षञ्जमानाय
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
ಪಂಚಮೀ
क्षञ्जमानात् / क्षञ्जमानाद्
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
ಷಷ್ಠೀ
क्षञ्जमानस्य
क्षञ्जमानयोः
क्षञ्जमानानाम्
ಸಪ್ತಮೀ
क्षञ्जमाने
क्षञ्जमानयोः
क्षञ्जमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षञ्जमानः
क्षञ्जमानौ
क्षञ्जमानाः
ಸಂಬೋಧನ
क्षञ्जमान
क्षञ्जमानौ
क्षञ्जमानाः
ದ್ವಿತೀಯಾ
क्षञ्जमानम्
क्षञ्जमानौ
क्षञ्जमानान्
ತೃತೀಯಾ
क्षञ्जमानेन
क्षञ्जमानाभ्याम्
क्षञ्जमानैः
ಚತುರ್ಥೀ
क्षञ्जमानाय
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
ಪಂಚಮೀ
क्षञ्जमानात् / क्षञ्जमानाद्
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
ಷಷ್ಠೀ
क्षञ्जमानस्य
क्षञ्जमानयोः
क्षञ्जमानानाम्
ಸಪ್ತಮೀ
क्षञ्जमाने
क्षञ्जमानयोः
क्षञ्जमानेषु


ಇತರರು