क्षञ्जक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षञ्जकः
क्षञ्जकौ
क्षञ्जकाः
ಸಂಬೋಧನ
क्षञ्जक
क्षञ्जकौ
क्षञ्जकाः
ದ್ವಿತೀಯಾ
क्षञ्जकम्
क्षञ्जकौ
क्षञ्जकान्
ತೃತೀಯಾ
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
ಚತುರ್ಥೀ
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
ಪಂಚಮೀ
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
ಷಷ್ಠೀ
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
ಸಪ್ತಮೀ
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षञ्जकः
क्षञ्जकौ
क्षञ्जकाः
ಸಂಬೋಧನ
क्षञ्जक
क्षञ्जकौ
क्षञ्जकाः
ದ್ವಿತೀಯಾ
क्षञ्जकम्
क्षञ्जकौ
क्षञ्जकान्
ತೃತೀಯಾ
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
ಚತುರ್ಥೀ
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
ಪಂಚಮೀ
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
ಷಷ್ಠೀ
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
ಸಪ್ತಮೀ
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु


ಇತರರು