क्ष ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्षः
क्षौ
क्षाः
ಸಂಬೋಧನ
क्ष
क्षौ
क्षाः
ದ್ವಿತೀಯಾ
क्षम्
क्षौ
क्षान्
ತೃತೀಯಾ
क्षेण
क्षाभ्याम्
क्षैः
ಚತುರ್ಥೀ
क्षाय
क्षाभ्याम्
क्षेभ्यः
ಪಂಚಮೀ
क्षात् / क्षाद्
क्षाभ्याम्
क्षेभ्यः
ಷಷ್ಠೀ
क्षस्य
क्षयोः
क्षाणाम्
ಸಪ್ತಮೀ
क्षे
क्षयोः
क्षेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्षः
क्षौ
क्षाः
ಸಂಬೋಧನ
क्ष
क्षौ
क्षाः
ದ್ವಿತೀಯಾ
क्षम्
क्षौ
क्षान्
ತೃತೀಯಾ
क्षेण
क्षाभ्याम्
क्षैः
ಚತುರ್ಥೀ
क्षाय
क्षाभ्याम्
क्षेभ्यः
ಪಂಚಮೀ
क्षात् / क्षाद्
क्षाभ्याम्
क्षेभ्यः
ಷಷ್ಠೀ
क्षस्य
क्षयोः
क्षाणाम्
ಸಪ್ತಮೀ
क्षे
क्षयोः
क्षेषु