क्शानीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्शानीयः
क्शानीयौ
क्शानीयाः
ಸಂಬೋಧನ
क्शानीय
क्शानीयौ
क्शानीयाः
ದ್ವಿತೀಯಾ
क्शानीयम्
क्शानीयौ
क्शानीयान्
ತೃತೀಯಾ
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
ಚತುರ್ಥೀ
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
ಪಂಚಮೀ
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
ಷಷ್ಠೀ
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
ಸಪ್ತಮೀ
क्शानीये
क्शानीययोः
क्शानीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्शानीयः
क्शानीयौ
क्शानीयाः
ಸಂಬೋಧನ
क्शानीय
क्शानीयौ
क्शानीयाः
ದ್ವಿತೀಯಾ
क्शानीयम्
क्शानीयौ
क्शानीयान्
ತೃತೀಯಾ
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
ಚತುರ್ಥೀ
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
ಪಂಚಮೀ
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
ಷಷ್ಠೀ
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
ಸಪ್ತಮೀ
क्शानीये
क्शानीययोः
क्शानीयेषु


ಇತರರು