क्शानीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्शानीयः
क्शानीयौ
क्शानीयाः
ସମ୍ବୋଧନ
क्शानीय
क्शानीयौ
क्शानीयाः
ଦ୍ୱିତୀୟା
क्शानीयम्
क्शानीयौ
क्शानीयान्
ତୃତୀୟା
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
ଚତୁର୍ଥୀ
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
ପଞ୍ଚମୀ
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
ଷଷ୍ଠୀ
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
ସପ୍ତମୀ
क्शानीये
क्शानीययोः
क्शानीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्शानीयः
क्शानीयौ
क्शानीयाः
ସମ୍ବୋଧନ
क्शानीय
क्शानीयौ
क्शानीयाः
ଦ୍ୱିତୀୟା
क्शानीयम्
क्शानीयौ
क्शानीयान्
ତୃତୀୟା
क्शानीयेन
क्शानीयाभ्याम्
क्शानीयैः
ଚତୁର୍ଥୀ
क्शानीयाय
क्शानीयाभ्याम्
क्शानीयेभ्यः
ପଞ୍ଚମୀ
क्शानीयात् / क्शानीयाद्
क्शानीयाभ्याम्
क्शानीयेभ्यः
ଷଷ୍ଠୀ
क्शानीयस्य
क्शानीययोः
क्शानीयानाम्
ସପ୍ତମୀ
क्शानीये
क्शानीययोः
क्शानीयेषु


ଅନ୍ୟ