क्वणित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्वणितः
क्वणितौ
क्वणिताः
ಸಂಬೋಧನ
क्वणित
क्वणितौ
क्वणिताः
ದ್ವಿತೀಯಾ
क्वणितम्
क्वणितौ
क्वणितान्
ತೃತೀಯಾ
क्वणितेन
क्वणिताभ्याम्
क्वणितैः
ಚತುರ್ಥೀ
क्वणिताय
क्वणिताभ्याम्
क्वणितेभ्यः
ಪಂಚಮೀ
क्वणितात् / क्वणिताद्
क्वणिताभ्याम्
क्वणितेभ्यः
ಷಷ್ಠೀ
क्वणितस्य
क्वणितयोः
क्वणितानाम्
ಸಪ್ತಮೀ
क्वणिते
क्वणितयोः
क्वणितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्वणितः
क्वणितौ
क्वणिताः
ಸಂಬೋಧನ
क्वणित
क्वणितौ
क्वणिताः
ದ್ವಿತೀಯಾ
क्वणितम्
क्वणितौ
क्वणितान्
ತೃತೀಯಾ
क्वणितेन
क्वणिताभ्याम्
क्वणितैः
ಚತುರ್ಥೀ
क्वणिताय
क्वणिताभ्याम्
क्वणितेभ्यः
ಪಂಚಮೀ
क्वणितात् / क्वणिताद्
क्वणिताभ्याम्
क्वणितेभ्यः
ಷಷ್ಠೀ
क्वणितस्य
क्वणितयोः
क्वणितानाम्
ಸಪ್ತಮೀ
क्वणिते
क्वणितयोः
क्वणितेषु


ಇತರರು