क्लेष्टव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
ಸಂಬೋಧನ
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
ದ್ವಿತೀಯಾ
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
ತೃತೀಯಾ
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
ಚತುರ್ಥೀ
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
ಪಂಚಮೀ
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
ಷಷ್ಠೀ
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
ಸಪ್ತಮೀ
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
ಸಂಬೋಧನ
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
ದ್ವಿತೀಯಾ
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
ತೃತೀಯಾ
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
ಚತುರ್ಥೀ
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
ಪಂಚಮೀ
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
ಷಷ್ಠೀ
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
ಸಪ್ತಮೀ
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु


ಇತರರು