क्लेशित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लेशितः
क्लेशितौ
क्लेशिताः
ಸಂಬೋಧನ
क्लेशित
क्लेशितौ
क्लेशिताः
ದ್ವಿತೀಯಾ
क्लेशितम्
क्लेशितौ
क्लेशितान्
ತೃತೀಯಾ
क्लेशितेन
क्लेशिताभ्याम्
क्लेशितैः
ಚತುರ್ಥೀ
क्लेशिताय
क्लेशिताभ्याम्
क्लेशितेभ्यः
ಪಂಚಮೀ
क्लेशितात् / क्लेशिताद्
क्लेशिताभ्याम्
क्लेशितेभ्यः
ಷಷ್ಠೀ
क्लेशितस्य
क्लेशितयोः
क्लेशितानाम्
ಸಪ್ತಮೀ
क्लेशिते
क्लेशितयोः
क्लेशितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लेशितः
क्लेशितौ
क्लेशिताः
ಸಂಬೋಧನ
क्लेशित
क्लेशितौ
क्लेशिताः
ದ್ವಿತೀಯಾ
क्लेशितम्
क्लेशितौ
क्लेशितान्
ತೃತೀಯಾ
क्लेशितेन
क्लेशिताभ्याम्
क्लेशितैः
ಚತುರ್ಥೀ
क्लेशिताय
क्लेशिताभ्याम्
क्लेशितेभ्यः
ಪಂಚಮೀ
क्लेशितात् / क्लेशिताद्
क्लेशिताभ्याम्
क्लेशितेभ्यः
ಷಷ್ಠೀ
क्लेशितस्य
क्लेशितयोः
क्लेशितानाम्
ಸಪ್ತಮೀ
क्लेशिते
क्लेशितयोः
क्लेशितेषु


ಇತರರು