क्लेशित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्लेशितः
क्लेशितौ
क्लेशिताः
संबोधन
क्लेशित
क्लेशितौ
क्लेशिताः
द्वितीया
क्लेशितम्
क्लेशितौ
क्लेशितान्
तृतीया
क्लेशितेन
क्लेशिताभ्याम्
क्लेशितैः
चतुर्थी
क्लेशिताय
क्लेशिताभ्याम्
क्लेशितेभ्यः
पंचमी
क्लेशितात् / क्लेशिताद्
क्लेशिताभ्याम्
क्लेशितेभ्यः
षष्ठी
क्लेशितस्य
क्लेशितयोः
क्लेशितानाम्
सप्तमी
क्लेशिते
क्लेशितयोः
क्लेशितेषु
 
एक
द्वि
अनेक
प्रथमा
क्लेशितः
क्लेशितौ
क्लेशिताः
सम्बोधन
क्लेशित
क्लेशितौ
क्लेशिताः
द्वितीया
क्लेशितम्
क्लेशितौ
क्लेशितान्
तृतीया
क्लेशितेन
क्लेशिताभ्याम्
क्लेशितैः
चतुर्थी
क्लेशिताय
क्लेशिताभ्याम्
क्लेशितेभ्यः
पञ्चमी
क्लेशितात् / क्लेशिताद्
क्लेशिताभ्याम्
क्लेशितेभ्यः
षष्ठी
क्लेशितस्य
क्लेशितयोः
क्लेशितानाम्
सप्तमी
क्लेशिते
क्लेशितयोः
क्लेशितेषु


इतर