क्लुत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लुतः
क्लुतौ
क्लुताः
ಸಂಬೋಧನ
क्लुत
क्लुतौ
क्लुताः
ದ್ವಿತೀಯಾ
क्लुतम्
क्लुतौ
क्लुतान्
ತೃತೀಯಾ
क्लुतेन
क्लुताभ्याम्
क्लुतैः
ಚತುರ್ಥೀ
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
ಪಂಚಮೀ
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
ಷಷ್ಠೀ
क्लुतस्य
क्लुतयोः
क्लुतानाम्
ಸಪ್ತಮೀ
क्लुते
क्लुतयोः
क्लुतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लुतः
क्लुतौ
क्लुताः
ಸಂಬೋಧನ
क्लुत
क्लुतौ
क्लुताः
ದ್ವಿತೀಯಾ
क्लुतम्
क्लुतौ
क्लुतान्
ತೃತೀಯಾ
क्लुतेन
क्लुताभ्याम्
क्लुतैः
ಚತುರ್ಥೀ
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
ಪಂಚಮೀ
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
ಷಷ್ಠೀ
क्लुतस्य
क्लुतयोः
क्लुतानाम्
ಸಪ್ತಮೀ
क्लुते
क्लुतयोः
क्लुतेषु


ಇತರರು