क्लीबमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लीबमानः
क्लीबमानौ
क्लीबमानाः
ಸಂಬೋಧನ
क्लीबमान
क्लीबमानौ
क्लीबमानाः
ದ್ವಿತೀಯಾ
क्लीबमानम्
क्लीबमानौ
क्लीबमानान्
ತೃತೀಯಾ
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
ಚತುರ್ಥೀ
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
ಪಂಚಮೀ
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
ಷಷ್ಠೀ
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
ಸಪ್ತಮೀ
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लीबमानः
क्लीबमानौ
क्लीबमानाः
ಸಂಬೋಧನ
क्लीबमान
क्लीबमानौ
क्लीबमानाः
ದ್ವಿತೀಯಾ
क्लीबमानम्
क्लीबमानौ
क्लीबमानान्
ತೃತೀಯಾ
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
ಚತುರ್ಥೀ
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
ಪಂಚಮೀ
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
ಷಷ್ಠೀ
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
ಸಪ್ತಮೀ
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु


ಇತರರು