क्लिश्यमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लिश्यमानः
क्लिश्यमानौ
क्लिश्यमानाः
ಸಂಬೋಧನ
क्लिश्यमान
क्लिश्यमानौ
क्लिश्यमानाः
ದ್ವಿತೀಯಾ
क्लिश्यमानम्
क्लिश्यमानौ
क्लिश्यमानान्
ತೃತೀಯಾ
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
ಚತುರ್ಥೀ
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
ಪಂಚಮೀ
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
ಷಷ್ಠೀ
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
ಸಪ್ತಮೀ
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लिश्यमानः
क्लिश्यमानौ
क्लिश्यमानाः
ಸಂಬೋಧನ
क्लिश्यमान
क्लिश्यमानौ
क्लिश्यमानाः
ದ್ವಿತೀಯಾ
क्लिश्यमानम्
क्लिश्यमानौ
क्लिश्यमानान्
ತೃತೀಯಾ
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
ಚತುರ್ಥೀ
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
ಪಂಚಮೀ
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
ಷಷ್ಠೀ
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
ಸಪ್ತಮೀ
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु


ಇತರರು