क्लिन्दमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
ಸಂಬೋಧನ
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
ದ್ವಿತೀಯಾ
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
ತೃತೀಯಾ
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
ಚತುರ್ಥೀ
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ಪಂಚಮೀ
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ಷಷ್ಠೀ
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
ಸಪ್ತಮೀ
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
ಸಂಬೋಧನ
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
ದ್ವಿತೀಯಾ
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
ತೃತೀಯಾ
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
ಚತುರ್ಥೀ
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ಪಂಚಮೀ
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ಷಷ್ಠೀ
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
ಸಪ್ತಮೀ
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु


ಇತರರು