क्लिन्दमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
ସମ୍ବୋଧନ
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
ଦ୍ୱିତୀୟା
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
ତୃତୀୟା
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
ଚତୁର୍ଥୀ
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ପଞ୍ଚମୀ
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ଷଷ୍ଠୀ
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
ସପ୍ତମୀ
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
ସମ୍ବୋଧନ
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
ଦ୍ୱିତୀୟା
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
ତୃତୀୟା
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
ଚତୁର୍ଥୀ
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ପଞ୍ଚମୀ
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
ଷଷ୍ଠୀ
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
ସପ୍ତମୀ
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु


ଅନ୍ୟ