क्लिन्दत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ಸಂಬೋಧನ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ದ್ವಿತೀಯಾ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ತೃತೀಯಾ
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
ಚತುರ್ಥೀ
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ಪಂಚಮೀ
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ಷಷ್ಠೀ
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
ಸಪ್ತಮೀ
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ಸಂಬೋಧನ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ದ್ವಿತೀಯಾ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ತೃತೀಯಾ
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
ಚತುರ್ಥೀ
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ಪಂಚಮೀ
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ಷಷ್ಠೀ
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
ಸಪ್ತಮೀ
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


ಇತರರು