क्लिन्दत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ସମ୍ବୋଧନ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ଦ୍ୱିତୀୟା
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ତୃତୀୟା
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
ଚତୁର୍ଥୀ
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ପଞ୍ଚମୀ
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ଷଷ୍ଠୀ
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
ସପ୍ତମୀ
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ସମ୍ବୋଧନ
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ଦ୍ୱିତୀୟା
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ତୃତୀୟା
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
ଚତୁର୍ଥୀ
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ପଞ୍ଚମୀ
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ଷଷ୍ଠୀ
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
ସପ୍ତମୀ
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


ଅନ୍ୟ