क्लिन्दत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
संबोधन
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
द्वितीया
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
तृतीया
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
चतुर्थी
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
पंचमी
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
षष्ठी
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
सप्तमी
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
एक
द्वि
अनेक
प्रथमा
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
सम्बोधन
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
द्वितीया
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
तृतीया
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
चतुर्थी
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
पञ्चमी
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
षष्ठी
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
सप्तमी
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


इतर