क्लापक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लापकः
क्लापकौ
क्लापकाः
ಸಂಬೋಧನ
क्लापक
क्लापकौ
क्लापकाः
ದ್ವಿತೀಯಾ
क्लापकम्
क्लापकौ
क्लापकान्
ತೃತೀಯಾ
क्लापकेन
क्लापकाभ्याम्
क्लापकैः
ಚತುರ್ಥೀ
क्लापकाय
क्लापकाभ्याम्
क्लापकेभ्यः
ಪಂಚಮೀ
क्लापकात् / क्लापकाद्
क्लापकाभ्याम्
क्लापकेभ्यः
ಷಷ್ಠೀ
क्लापकस्य
क्लापकयोः
क्लापकानाम्
ಸಪ್ತಮೀ
क्लापके
क्लापकयोः
क्लापकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लापकः
क्लापकौ
क्लापकाः
ಸಂಬೋಧನ
क्लापक
क्लापकौ
क्लापकाः
ದ್ವಿತೀಯಾ
क्लापकम्
क्लापकौ
क्लापकान्
ತೃತೀಯಾ
क्लापकेन
क्लापकाभ्याम्
क्लापकैः
ಚತುರ್ಥೀ
क्लापकाय
क्लापकाभ्याम्
क्लापकेभ्यः
ಪಂಚಮೀ
क्लापकात् / क्लापकाद्
क्लापकाभ्याम्
क्लापकेभ्यः
ಷಷ್ಠೀ
क्लापकस्य
क्लापकयोः
क्लापकानाम्
ಸಪ್ತಮೀ
क्लापके
क्लापकयोः
क्लापकेषु


ಇತರರು