क्लाथक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लाथकः
क्लाथकौ
क्लाथकाः
ಸಂಬೋಧನ
क्लाथक
क्लाथकौ
क्लाथकाः
ದ್ವಿತೀಯಾ
क्लाथकम्
क्लाथकौ
क्लाथकान्
ತೃತೀಯಾ
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
ಚತುರ್ಥೀ
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
ಪಂಚಮೀ
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
ಷಷ್ಠೀ
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
ಸಪ್ತಮೀ
क्लाथके
क्लाथकयोः
क्लाथकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लाथकः
क्लाथकौ
क्लाथकाः
ಸಂಬೋಧನ
क्लाथक
क्लाथकौ
क्लाथकाः
ದ್ವಿತೀಯಾ
क्लाथकम्
क्लाथकौ
क्लाथकान्
ತೃತೀಯಾ
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
ಚತುರ್ಥೀ
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
ಪಂಚಮೀ
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
ಷಷ್ಠೀ
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
ಸಪ್ತಮೀ
क्लाथके
क्लाथकयोः
क्लाथकेषु


ಇತರರು