क्लवनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लवनीयः
क्लवनीयौ
क्लवनीयाः
ಸಂಬೋಧನ
क्लवनीय
क्लवनीयौ
क्लवनीयाः
ದ್ವಿತೀಯಾ
क्लवनीयम्
क्लवनीयौ
क्लवनीयान्
ತೃತೀಯಾ
क्लवनीयेन
क्लवनीयाभ्याम्
क्लवनीयैः
ಚತುರ್ಥೀ
क्लवनीयाय
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
ಪಂಚಮೀ
क्लवनीयात् / क्लवनीयाद्
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
ಷಷ್ಠೀ
क्लवनीयस्य
क्लवनीययोः
क्लवनीयानाम्
ಸಪ್ತಮೀ
क्लवनीये
क्लवनीययोः
क्लवनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लवनीयः
क्लवनीयौ
क्लवनीयाः
ಸಂಬೋಧನ
क्लवनीय
क्लवनीयौ
क्लवनीयाः
ದ್ವಿತೀಯಾ
क्लवनीयम्
क्लवनीयौ
क्लवनीयान्
ತೃತೀಯಾ
क्लवनीयेन
क्लवनीयाभ्याम्
क्लवनीयैः
ಚತುರ್ಥೀ
क्लवनीयाय
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
ಪಂಚಮೀ
क्लवनीयात् / क्लवनीयाद्
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
ಷಷ್ಠೀ
क्लवनीयस्य
क्लवनीययोः
क्लवनीयानाम्
ಸಪ್ತಮೀ
क्लवनीये
क्लवनीययोः
क्लवनीयेषु


ಇತರರು