क्लदमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
क्लदमानः
क्लदमानौ
क्लदमानाः
संबोधन
क्लदमान
क्लदमानौ
क्लदमानाः
द्वितीया
क्लदमानम्
क्लदमानौ
क्लदमानान्
तृतीया
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
चतुर्थी
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
पंचमी
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
षष्ठी
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
सप्तमी
क्लदमाने
क्लदमानयोः
क्लदमानेषु
 
एक
द्वि
अनेक
प्रथमा
क्लदमानः
क्लदमानौ
क्लदमानाः
सम्बोधन
क्लदमान
क्लदमानौ
क्लदमानाः
द्वितीया
क्लदमानम्
क्लदमानौ
क्लदमानान्
तृतीया
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
चतुर्थी
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
पञ्चमी
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
षष्ठी
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
सप्तमी
क्लदमाने
क्लदमानयोः
क्लदमानेषु


इतर