क्लदनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लदनीयः
क्लदनीयौ
क्लदनीयाः
ಸಂಬೋಧನ
क्लदनीय
क्लदनीयौ
क्लदनीयाः
ದ್ವಿತೀಯಾ
क्लदनीयम्
क्लदनीयौ
क्लदनीयान्
ತೃತೀಯಾ
क्लदनीयेन
क्लदनीयाभ्याम्
क्लदनीयैः
ಚತುರ್ಥೀ
क्लदनीयाय
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
ಪಂಚಮೀ
क्लदनीयात् / क्लदनीयाद्
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
ಷಷ್ಠೀ
क्लदनीयस्य
क्लदनीययोः
क्लदनीयानाम्
ಸಪ್ತಮೀ
क्लदनीये
क्लदनीययोः
क्लदनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लदनीयः
क्लदनीयौ
क्लदनीयाः
ಸಂಬೋಧನ
क्लदनीय
क्लदनीयौ
क्लदनीयाः
ದ್ವಿತೀಯಾ
क्लदनीयम्
क्लदनीयौ
क्लदनीयान्
ತೃತೀಯಾ
क्लदनीयेन
क्लदनीयाभ्याम्
क्लदनीयैः
ಚತುರ್ಥೀ
क्लदनीयाय
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
ಪಂಚಮೀ
क्लदनीयात् / क्लदनीयाद्
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
ಷಷ್ಠೀ
क्लदनीयस्य
क्लदनीययोः
क्लदनीयानाम्
ಸಪ್ತಮೀ
क्लदनीये
क्लदनीययोः
क्लदनीयेषु


ಇತರರು