क्लथितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
ಸಂಬೋಧನ
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
ದ್ವಿತೀಯಾ
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
ತೃತೀಯಾ
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
ಚತುರ್ಥೀ
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
ಪಂಚಮೀ
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
ಷಷ್ಠೀ
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
ಸಪ್ತಮೀ
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
ಸಂಬೋಧನ
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
ದ್ವಿತೀಯಾ
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
ತೃತೀಯಾ
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
ಚತುರ್ಥೀ
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
ಪಂಚಮೀ
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
ಷಷ್ಠೀ
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
ಸಪ್ತಮೀ
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु


ಇತರರು