क्रोशनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
ಸಂಬೋಧನ
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
ದ್ವಿತೀಯಾ
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
ತೃತೀಯಾ
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
ಚತುರ್ಥೀ
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
ಪಂಚಮೀ
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
ಷಷ್ಠೀ
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
ಸಪ್ತಮೀ
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्रोशनीयः
क्रोशनीयौ
क्रोशनीयाः
ಸಂಬೋಧನ
क्रोशनीय
क्रोशनीयौ
क्रोशनीयाः
ದ್ವಿತೀಯಾ
क्रोशनीयम्
क्रोशनीयौ
क्रोशनीयान्
ತೃತೀಯಾ
क्रोशनीयेन
क्रोशनीयाभ्याम्
क्रोशनीयैः
ಚತುರ್ಥೀ
क्रोशनीयाय
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
ಪಂಚಮೀ
क्रोशनीयात् / क्रोशनीयाद्
क्रोशनीयाभ्याम्
क्रोशनीयेभ्यः
ಷಷ್ಠೀ
क्रोशनीयस्य
क्रोशनीययोः
क्रोशनीयानाम्
ಸಪ್ತಮೀ
क्रोशनीये
क्रोशनीययोः
क्रोशनीयेषु


ಇತರರು