क्रोधनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
ಸಂಬೋಧನ
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
ದ್ವಿತೀಯಾ
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
ತೃತೀಯಾ
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
ಚತುರ್ಥೀ
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
ಪಂಚಮೀ
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
ಷಷ್ಠೀ
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
ಸಪ್ತಮೀ
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
क्रोधनीयः
क्रोधनीयौ
क्रोधनीयाः
ಸಂಬೋಧನ
क्रोधनीय
क्रोधनीयौ
क्रोधनीयाः
ದ್ವಿತೀಯಾ
क्रोधनीयम्
क्रोधनीयौ
क्रोधनीयान्
ತೃತೀಯಾ
क्रोधनीयेन
क्रोधनीयाभ्याम्
क्रोधनीयैः
ಚತುರ್ಥೀ
क्रोधनीयाय
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
ಪಂಚಮೀ
क्रोधनीयात् / क्रोधनीयाद्
क्रोधनीयाभ्याम्
क्रोधनीयेभ्यः
ಷಷ್ಠೀ
क्रोधनीयस्य
क्रोधनीययोः
क्रोधनीयानाम्
ಸಪ್ತಮೀ
क्रोधनीये
क्रोधनीययोः
क्रोधनीयेषु


ಇತರರು